Original

धृतराष्ट्र उवाच ।हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे ।पाण्डवाः सृञ्जयाश्चैव किमकुर्वत संजय ॥ १ ॥

Segmented

धृतराष्ट्र उवाच हतम् दुर्योधनम् दृष्ट्वा भीमसेनेन संयुगे पाण्डवाः सृञ्जयाः च एव किम् अकुर्वत संजय

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हतम् हन् pos=va,g=m,c=2,n=s,f=part
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
किम् pos=n,g=n,c=2,n=s
अकुर्वत कृ pos=v,p=3,n=p,l=lan
संजय संजय pos=n,g=m,c=8,n=s