Original

जय राजंश्चिरं जीव जहि शत्रून्समागतान् ।तव बाहुबलं प्राप्य धार्तराष्ट्रा महाबलाः ।निखिलां पृथिवीं सर्वां प्रशासन्तु हतद्विषः ॥ ८ ॥

Segmented

जय राजन् चिरम् जीव जहि शत्रून् समागतान् तव बाहु-बलम् प्राप्य धार्तराष्ट्रा महा-बलाः निखिलाम् पृथिवीम् सर्वाम् प्रशासन्तु हत-द्विषः

Analysis

Word Lemma Parse
जय जि pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
चिरम् चिरम् pos=i
जीव जीव् pos=v,p=2,n=s,l=lot
जहि हा pos=v,p=2,n=s,l=lot
शत्रून् शत्रु pos=n,g=m,c=2,n=p
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
तव त्वद् pos=n,g=,c=6,n=s
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
निखिलाम् निखिल pos=a,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
प्रशासन्तु प्रशास् pos=v,p=3,n=p,l=lot
हत हन् pos=va,comp=y,f=part
द्विषः द्विष् pos=a,g=m,c=1,n=p