Original

हृष्टाश्चासंस्तदा योधा मद्रकाश्च महारथाः ।तुष्टुवुश्चैव राजानं शल्यमाहवशोभिनम् ॥ ७ ॥

Segmented

हृष्टाः च आसन् तदा योधा मद्रकाः च महा-रथाः तुष्टुवुः च एव राजानम् शल्यम् आहव-शोभिनम्

Analysis

Word Lemma Parse
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
तदा तदा pos=i
योधा योध pos=n,g=m,c=1,n=p
मद्रकाः मद्रक pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
तुष्टुवुः स्तु pos=v,p=3,n=p,l=lit
pos=i
एव एव pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
आहव आहव pos=n,comp=y
शोभिनम् शोभिन् pos=a,g=m,c=2,n=s