Original

अभिषिक्ते ततस्तस्मिन्सिंहनादो महानभूत् ।तव सैन्येष्ववाद्यन्त वादित्राणि च भारत ॥ ६ ॥

Segmented

अभिषिक्ते ततस् तस्मिन् सिंहनादो महान् अभूत् तव सैन्येषु अवाद्यन्त वादित्राणि च भारत

Analysis

Word Lemma Parse
अभिषिक्ते अभिषिच् pos=va,g=m,c=7,n=s,f=part
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
सिंहनादो सिंहनाद pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
तव त्वद् pos=n,g=,c=6,n=s
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
अवाद्यन्त वादय् pos=v,p=3,n=p,l=lan
वादित्राणि वादित्र pos=n,g=n,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s