Original

एवमुक्तस्ततो राजा मद्राधिपतिमञ्जसा ।अभ्यषिञ्चत सेनाया मध्ये भरतसत्तम ।विधिना शास्त्रदृष्टेन हृष्टरूपो विशां पते ॥ ५ ॥

Segmented

एवम् उक्तवान् ततस् राजा मद्र-अधिपतिम् अञ्जसा अभ्यषिञ्चत सेनाया मध्ये भरत-सत्तम विधिना शास्त्र-दृष्टेन हृष्ट-रूपः विशाम् पते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
अधिपतिम् अधिपति pos=n,g=m,c=2,n=s
अञ्जसा अञ्जसा pos=i
अभ्यषिञ्चत अभिषिच् pos=v,p=3,n=s,l=lan
सेनाया सेना pos=n,g=f,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
विधिना विधि pos=n,g=m,c=3,n=s
शास्त्र शास्त्र pos=n,comp=y
दृष्टेन दृश् pos=va,g=m,c=3,n=s,f=part
हृष्ट हृष् pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s