Original

गतज्वरं महेष्वासं तीर्णपारं महारथम् ।बभूव पाण्डवेयानां सैन्यं प्रमुदितं निशि ।सूतपुत्रस्य निधने जयं लब्ध्वा च मारिष ॥ ४१ ॥

Segmented

गत-ज्वरम् महा-इष्वासम् तीर्ण-पारम् महा-रथम् बभूव पाण्डवेयानाम् सैन्यम् प्रमुदितम् निशि सूतपुत्रस्य निधने जयम् लब्ध्वा च मारिष

Analysis

Word Lemma Parse
गत गम् pos=va,comp=y,f=part
ज्वरम् ज्वर pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=n,c=1,n=s
तीर्ण तृ pos=va,comp=y,f=part
पारम् पार pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
पाण्डवेयानाम् पाण्डवेय pos=n,g=m,c=6,n=p
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
प्रमुदितम् प्रमुद् pos=va,g=n,c=1,n=s,f=part
निशि निश् pos=n,g=f,c=7,n=s
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
निधने निधन pos=n,g=n,c=7,n=s
जयम् जय pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s