Original

ते च सर्वे महेष्वासाः पाञ्चालाः पाण्डवास्तथा ।कर्णस्य निधने हृष्टाः सुषुपुस्तां निशां तदा ॥ ४० ॥

Segmented

ते च सर्वे महा-इष्वासाः पाञ्चालाः पाण्डवाः तथा कर्णस्य निधने हृष्टाः सुषुपुः ताम् निशाम् तदा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तथा तथा pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
निधने निधन pos=n,g=n,c=7,n=s
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
सुषुपुः स्वप् pos=v,p=3,n=p,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
निशाम् निशा pos=n,g=f,c=2,n=s
तदा तदा pos=i