Original

अहं सेनाप्रणेता ते भविष्यामि न संशयः ।तं च व्यूहं विधास्यामि न तरिष्यन्ति यं परे ।इति सत्यं ब्रवीम्येष दुर्योधन न संशयः ॥ ४ ॥

Segmented

अहम् सेना-प्रणेता ते भविष्यामि न संशयः तम् च व्यूहम् विधास्यामि न तरिष्यन्ति यम् परे इति सत्यम् ब्रवीमि एष दुर्योधन न संशयः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
सेना सेना pos=n,comp=y
प्रणेता प्रणेतृ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
विधास्यामि विधा pos=v,p=1,n=s,l=lrt
pos=i
तरिष्यन्ति तृ pos=v,p=3,n=p,l=lrt
यम् यद् pos=n,g=m,c=2,n=s
परे पर pos=n,g=m,c=1,n=p
इति इति pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
दुर्योधन दुर्योधन pos=n,g=m,c=8,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s