Original

केशवे तु तदा याते धर्मराजो युधिष्ठिरः ।विसृज्य सर्वान्भ्रातॄंश्च पाञ्चालानथ सोमकान् ।सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः ॥ ३९ ॥

Segmented

केशवे तु तदा याते धर्मराजो युधिष्ठिरः विसृज्य सर्वान् भ्रातॄन् च पाञ्चालान् अथ सोमकान् सुष्वाप रजनीम् ताम् तु विशल्य इव कुञ्जरः

Analysis

Word Lemma Parse
केशवे केशव pos=n,g=m,c=7,n=s
तु तु pos=i
तदा तदा pos=i
याते या pos=va,g=m,c=7,n=s,f=part
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
विसृज्य विसृज् pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
pos=i
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
अथ अथ pos=i
सोमकान् सोमक pos=n,g=m,c=2,n=p
सुष्वाप स्वप् pos=v,p=3,n=s,l=lit
रजनीम् रजनी pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
विशल्य विशल्य pos=a,g=m,c=1,n=s
इव इव pos=i
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s