Original

एतावदुक्त्वा वचनं केशवः परवीरहा ।जगाम शिबिरं सायं पूज्यमानोऽथ पाण्डवैः ॥ ३८ ॥

Segmented

एतावद् उक्त्वा वचनम् केशवः पर-वीर-हा जगाम शिबिरम् सायम् पूज्यमानो ऽथ पाण्डवैः

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
केशवः केशव pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
सायम् सायम् pos=i
पूज्यमानो पूजय् pos=va,g=m,c=1,n=s,f=part
ऽथ अथ pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p