Original

यच्च ते तपसो वीर्यं यच्च क्षात्रं बलं तव ।तद्दर्शय रणे सर्वं जहि चैनं महारथम् ॥ ३७ ॥

Segmented

यत् च ते तपसो वीर्यम् यत् च क्षात्रम् बलम् तव तद् दर्शय रणे सर्वम् जहि च एनम् महा-रथम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
तपसो तपस् pos=n,g=n,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
क्षात्रम् क्षात्र pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
दर्शय दर्शय् pos=v,p=2,n=s,l=lot
रणे रण pos=n,g=m,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s