Original

न चैवात्र दया कार्या मातुलोऽयं ममेति वै ।क्षत्रधर्मं पुरस्कृत्य जहि मद्रजनेश्वरम् ॥ ३५ ॥

Segmented

न च एव अत्र दया कार्या मातुलो ऽयम् मे इति वै क्षत्र-धर्मम् पुरस्कृत्य जहि मद्र-जनेश्वरम्

Analysis

Word Lemma Parse
pos=i
pos=i
एव एव pos=i
अत्र अत्र pos=i
दया दया pos=n,g=f,c=1,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
मातुलो मातुल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i
वै वै pos=i
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
जहि हा pos=v,p=2,n=s,l=lot
मद्र मद्र pos=n,comp=y
जनेश्वरम् जनेश्वर pos=n,g=m,c=2,n=s