Original

तवैव हि जयो नूनं हते मद्रेश्वरे युधि ।तस्मिन्हते हतं सर्वं धार्तराष्ट्रबलं महत् ॥ ३३ ॥

Segmented

ते एव हि जयो नूनम् हते मद्र-ईश्वरे युधि तस्मिन् हते हतम् सर्वम् धार्तराष्ट्र-बलम् महत्

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
हि हि pos=i
जयो जय pos=n,g=m,c=1,n=s
नूनम् नूनम् pos=i
हते हन् pos=va,g=m,c=7,n=s,f=part
मद्र मद्र pos=n,comp=y
ईश्वरे ईश्वर pos=n,g=m,c=7,n=s
युधि युध् pos=n,g=f,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
हतम् हन् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
धार्तराष्ट्र धार्तराष्ट्र pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s