Original

तस्माज्जहि रणे शल्यं मघवानिव शम्बरम् ।अतिपश्चादसौ वीरो धार्तराष्ट्रेण सत्कृतः ॥ ३२ ॥

Segmented

तस्मात् जहि रणे शल्यम् मघवान् इव शम्बरम् अति पश्चात् असौ वीरो धार्तराष्ट्रेण सत्कृतः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
जहि हा pos=v,p=2,n=s,l=lot
रणे रण pos=n,g=m,c=7,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
मघवान् मघवन् pos=n,g=,c=1,n=s
इव इव pos=i
शम्बरम् शम्बर pos=n,g=m,c=2,n=s
अति अति pos=i
पश्चात् पश्चात् pos=i
असौ अदस् pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
धार्तराष्ट्रेण धार्तराष्ट्र pos=n,g=m,c=3,n=s
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part