Original

सदेवलोके कृत्स्नेऽस्मिन्नान्यस्त्वत्तः पुमान्भवेत् ।मद्रराजं रणे क्रुद्धं यो हन्यात्कुरुनन्दन ।अहन्यहनि युध्यन्तं क्षोभयन्तं बलं तव ॥ ३१ ॥

Segmented

स देव-लोके कृत्स्ने अस्मिन् न अन्यः त्वत्तः पुमान् भवेत् मद्र-राजम् रणे क्रुद्धम् यो हन्यात् कुरु-नन्दन अहनि अहनि युध्यन्तम् क्षोभयन्तम् बलम् तव

Analysis

Word Lemma Parse
pos=i
देव देव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
कृत्स्ने कृत्स्न pos=a,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
युध्यन्तम् युध् pos=va,g=m,c=2,n=s,f=part
क्षोभयन्तम् क्षोभय् pos=va,g=m,c=2,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s