Original

तस्याद्य न प्रपश्यामि प्रतियोद्धारमाहवे ।त्वामृते पुरुषव्याघ्र शार्दूलसमविक्रमम् ॥ ३० ॥

Segmented

तस्य अद्य न प्रपश्यामि प्रतियोद्धारम् आहवे त्वाम् ऋते पुरुष-व्याघ्र शार्दूल-सम-विक्रमम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
pos=i
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
प्रतियोद्धारम् प्रतियोद्धृ pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
ऋते ऋते pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
शार्दूल शार्दूल pos=n,comp=y
सम सम pos=n,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s