Original

उद्यतां पृथिवीं सर्वां ससुरासुरमानवाम् ।योधयेयं रणमुखे संक्रुद्धः किमु पाण्डवान् ।विजेष्ये च रणे पार्थान्सोमकांश्च समागतान् ॥ ३ ॥

Segmented

उद्यताम् पृथिवीम् सर्वाम् स सुर-असुर-मानवाम् योधयेयम् रण-मुखे संक्रुद्धः किमु पाण्डवान् विजेष्ये च रणे पार्थान् सोमकान् च समागतान्

Analysis

Word Lemma Parse
उद्यताम् उद्यम् pos=va,g=f,c=2,n=s,f=part
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
pos=i
सुर सुर pos=n,comp=y
असुर असुर pos=n,comp=y
मानवाम् मानव pos=n,g=f,c=2,n=s
योधयेयम् योधय् pos=v,p=1,n=s,l=vidhilin
रण रण pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
किमु किमु pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
विजेष्ये विजि pos=v,p=1,n=s,l=lrt
pos=i
रणे रण pos=n,g=m,c=7,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
सोमकान् सोमक pos=n,g=m,c=2,n=p
pos=i
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part