Original

मद्रराजो महाराज सिंहद्विरदविक्रमः ।विचरिष्यत्यभीः काले कालः क्रुद्धः प्रजास्विव ॥ २९ ॥

Segmented

मद्र-राजः महा-राज सिंह-द्विरद-विक्रमः विचरिष्यत्य् अभीः काले कालः क्रुद्धः प्रजासु इव

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सिंह सिंह pos=n,comp=y
द्विरद द्विरद pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
विचरिष्यत्य् विचर् pos=v,p=3,n=s,l=lrt
अभीः अभी pos=a,g=m,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
कालः काल pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
प्रजासु प्रजा pos=n,g=f,c=7,n=p
इव इव pos=i