Original

शिखण्ड्यर्जुनभीमानां सात्वतस्य च भारत ।धृष्टद्युम्नस्य च तथा बलेनाभ्यधिको रणे ॥ २८ ॥

Segmented

शिखण्डिन्-अर्जुन-भीमानाम् सात्वतस्य च भारत धृष्टद्युम्नस्य च तथा बलेन अभ्यधिकः रणे

Analysis

Word Lemma Parse
शिखण्डिन् शिखण्डिन् pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
भीमानाम् भीम pos=n,g=m,c=6,n=p
सात्वतस्य सात्वत pos=n,g=m,c=6,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
pos=i
तथा तथा pos=i
बलेन बल pos=n,g=n,c=3,n=s
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s