Original

युध्यमानस्य तस्याजौ चिन्तयन्नेव भारत ।योद्धारं नाधिगच्छामि तुल्यरूपं जनाधिप ॥ २७ ॥

Segmented

युध्यमानस्य तस्य आजौ चिन्तयन्न् एव भारत योद्धारम् न अधिगच्छामि तुल्य-रूपम् जनाधिप

Analysis

Word Lemma Parse
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
आजौ आजि pos=n,g=m,c=7,n=s
चिन्तयन्न् चिन्तय् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s
योद्धारम् योद्धृ pos=n,g=m,c=2,n=s
pos=i
अधिगच्छामि अधिगम् pos=v,p=1,n=s,l=lat
तुल्य तुल्य pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s