Original

यादृग्भीष्मस्तथा द्रोणो यादृक्कर्णश्च संयुगे ।तादृशस्तद्विशिष्टो वा मद्रराजो मतो मम ॥ २६ ॥

Segmented

यादृग् भीष्मः तथा द्रोणो यादृक् कर्णः च संयुगे तादृशः तद्-विशिष्टः वा मद्र-राजः मतो मम

Analysis

Word Lemma Parse
यादृग् यादृश् pos=a,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तथा तथा pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
यादृक् यादृश् pos=a,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
तादृशः तादृश pos=a,g=m,c=1,n=s
तद् तद् pos=n,comp=y
विशिष्टः विशिष् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s