Original

मद्रराजः कृतः शल्यो धार्तराष्ट्रेण माधव ।सेनापतिर्महेष्वासः सर्वसैन्येषु पूजितः ॥ २२ ॥

Segmented

मद्र-राजः कृतः शल्यो धार्तराष्ट्रेण माधव सेनापतिः महा-इष्वासः सर्व-सैन्येषु पूजितः

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
शल्यो शल्य pos=n,g=m,c=1,n=s
धार्तराष्ट्रेण धार्तराष्ट्र pos=n,g=m,c=3,n=s
माधव माधव pos=n,g=m,c=8,n=s
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part