Original

सैन्यस्य तव तं शब्दं श्रुत्वा राजा युधिष्ठिरः ।वार्ष्णेयमब्रवीद्वाक्यं सर्वक्षत्रस्य शृण्वतः ॥ २१ ॥

Segmented

सैन्यस्य तव तम् शब्दम् श्रुत्वा राजा युधिष्ठिरः वार्ष्णेयम् अब्रवीद् वाक्यम् सर्व-क्षत्रस्य शृण्वतः

Analysis

Word Lemma Parse
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
शृण्वतः श्रु pos=va,g=n,c=6,n=s,f=part