Original

दुर्योधन महाबाहो शृणु वाक्यविदां वर ।यावेतौ मन्यसे कृष्णौ रथस्थौ रथिनां वरौ ।न मे तुल्यावुभावेतौ बाहुवीर्ये कथंचन ॥ २ ॥

Segmented

दुर्योधन महा-बाहो शृणु वाक्य-विदाम् वर या एतौ मन्यसे कृष्णौ रथ-स्थौ रथिनाम् वरौ न मे तुल्यौ उभौ एतौ बाहु-वीर्ये कथंचन

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
वाक्य वाक्य pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
या यद् pos=n,g=m,c=2,n=d
एतौ एतद् pos=n,g=m,c=2,n=d
मन्यसे मन् pos=v,p=2,n=s,l=lat
कृष्णौ कृष्ण pos=n,g=m,c=2,n=d
रथ रथ pos=n,comp=y
स्थौ स्थ pos=a,g=m,c=2,n=d
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरौ वर pos=a,g=m,c=2,n=d
pos=i
मे मद् pos=n,g=,c=6,n=s
तुल्यौ तुल्य pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
बाहु बाहु pos=n,comp=y
वीर्ये वीर्य pos=n,g=n,c=7,n=s
कथंचन कथंचन pos=i