Original

हृष्टाः सुमनसश्चैव बभूवुस्तत्र सैनिकाः ।मेनिरे निहतान्पार्थान्मद्रराजवशं गतान् ॥ १९ ॥

Segmented

हृष्टाः सुमनसः च एव बभूवुः तत्र सैनिकाः मेनिरे निहतान् पार्थान् मद्र-राज-वशम् गतान्

Analysis

Word Lemma Parse
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
सुमनसः सुमनस् pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
बभूवुः भू pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
मेनिरे मन् pos=v,p=3,n=p,l=lit
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
पार्थान् पार्थ pos=n,g=m,c=2,n=p
मद्र मद्र pos=n,comp=y
राज राजन् pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतान् गम् pos=va,g=m,c=2,n=p,f=part