Original

संजय उवाच ।अभिषिक्ते तदा शल्ये तव सैन्येषु मानद ।न कर्णव्यसनं किंचिन्मेनिरे तत्र भारत ॥ १८ ॥

Segmented

संजय उवाच अभिषिक्ते तदा शल्ये तव सैन्येषु मानद न कर्ण-व्यसनम् किंचिद् मेनिरे तत्र भारत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अभिषिक्ते अभिषिच् pos=va,g=m,c=7,n=s,f=part
तदा तदा pos=i
शल्ये शल्य pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
मानद मानद pos=a,g=m,c=8,n=s
pos=i
कर्ण कर्ण pos=n,comp=y
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
मेनिरे मन् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s