Original

अद्य सैन्यानि पाण्डूनां द्रावयिष्ये समन्ततः ।द्रोणभीष्मावति विभो सूतपुत्रं च संयुगे ।विचरिष्ये रणे युध्यन्प्रियार्थं तव कौरव ॥ १७ ॥

Segmented

अद्य सैन्यानि पाण्डूनाम् द्रावयिष्ये समन्ततः द्रोण-भीष्मौ अति विभो सूतपुत्रम् च संयुगे विचरिष्ये रणे युध्यन् प्रिय-अर्थम् तव कौरव

Analysis

Word Lemma Parse
अद्य अद्य pos=i
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
द्रावयिष्ये द्रावय् pos=v,p=1,n=s,l=lrt
समन्ततः समन्ततः pos=i
द्रोण द्रोण pos=n,comp=y
भीष्मौ भीष्म pos=n,g=m,c=2,n=d
अति अति pos=i
विभो विभु pos=a,g=m,c=8,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
विचरिष्ये विचर् pos=v,p=1,n=s,l=lrt
रणे रण pos=n,g=m,c=7,n=s
युध्यन् युध् pos=va,g=m,c=1,n=s,f=part
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
कौरव कौरव pos=n,g=m,c=8,n=s