Original

अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः ।प्रतीकारपरा भूत्वा चेष्टन्तां विविधाः क्रियाः ॥ १६ ॥

Segmented

अद्य मे विक्रमम् दृष्ट्वा पाण्डवानाम् महा-रथाः प्रतीकार-परे भूत्वा चेष्टन्ताम् विविधाः क्रियाः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
मे मद् pos=n,g=,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
प्रतीकार प्रतीकार pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
भूत्वा भू pos=vi
चेष्टन्ताम् चेष्ट् pos=v,p=3,n=p,l=lot
विविधाः विविध pos=a,g=f,c=2,n=p
क्रियाः क्रिया pos=n,g=f,c=2,n=p