Original

अद्य पश्यन्तु मे पार्थाः सिद्धाश्च सह चारणैः ।यादृशं मे बलं बाह्वोः संपदस्त्रेषु या च मे ॥ १५ ॥

Segmented

अद्य पश्यन्तु मे पार्थाः सिद्धाः च सह चारणैः यादृशम् मे बलम् बाह्वोः संपद् अस्त्रेषु या च मे

Analysis

Word Lemma Parse
अद्य अद्य pos=i
पश्यन्तु पश् pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
पार्थाः पार्थ pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
सह सह pos=i
चारणैः चारण pos=n,g=m,c=3,n=p
यादृशम् यादृश pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
बलम् बल pos=n,g=n,c=1,n=s
बाह्वोः बाहु pos=n,g=m,c=6,n=d
संपद् सम्पद् pos=n,g=f,c=1,n=s
अस्त्रेषु अस्त्र pos=n,g=n,c=7,n=p
या यद् pos=n,g=f,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s