Original

विक्रमं मम पश्यन्तु धनुषश्च महद्बलम् ।लाघवं चास्त्रवीर्यं च भुजयोश्च बलं युधि ॥ १४ ॥

Segmented

विक्रमम् मम पश्यन्तु धनुषः च महद् बलम् लाघवम् च अस्त्र-वीर्यम् च भुजयोः च बलम् युधि

Analysis

Word Lemma Parse
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
पश्यन्तु पश् pos=v,p=3,n=p,l=lot
धनुषः धनुस् pos=n,g=n,c=6,n=s
pos=i
महद् महत् pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
लाघवम् लाघव pos=n,g=n,c=2,n=s
pos=i
अस्त्र अस्त्र pos=n,comp=y
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
pos=i
भुजयोः भुज pos=n,g=m,c=6,n=d
pos=i
बलम् बल pos=n,g=n,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s