Original

पाञ्चालाश्चेदयश्चैव द्रौपदेयाश्च सर्वशः ।धृष्टद्युम्नः शिखण्डी च सर्वे चापि प्रभद्रकाः ॥ १३ ॥

Segmented

पाञ्चालाः चेदयः च एव द्रौपदेयाः च सर्वशः धृष्टद्युम्नः शिखण्डी च सर्वे च अपि प्रभद्रकाः

Analysis

Word Lemma Parse
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
चेदयः चेदि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
प्रभद्रकाः प्रभद्रक pos=n,g=m,c=1,n=p