Original

अद्य पश्यन्तु मां लोका विचरन्तमभीतवत् ।अद्य पाण्डुसुताः सर्वे वासुदेवः ससात्यकिः ॥ १२ ॥

Segmented

अद्य पश्यन्तु माम् लोका विचरन्तम् अभीत-वत् अद्य पाण्डु-सुताः सर्वे वासुदेवः स सात्यकिः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
पश्यन्तु पश् pos=v,p=3,n=p,l=lot
माम् मद् pos=n,g=,c=2,n=s
लोका लोक pos=n,g=m,c=1,n=p
विचरन्तम् विचर् pos=va,g=m,c=2,n=s,f=part
अभीत अभीत pos=a,comp=y
वत् वत् pos=i
अद्य अद्य pos=i
पाण्डु पाण्डु pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s