Original

शल्य उवाच ।अद्यैवाहं रणे सर्वान्पाञ्चालान्सह पाण्डवैः ।निहनिष्यामि राजेन्द्र स्वर्गं यास्यामि वा हतः ॥ ११ ॥

Segmented

शल्य उवाच अद्य एव अहम् रणे सर्वान् पाञ्चालान् सह पाण्डवैः निहनिष्यामि राज-इन्द्र स्वर्गम् यास्यामि वा हतः

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अद्य अद्य pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
सह सह pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
निहनिष्यामि निहन् pos=v,p=1,n=s,l=lrt
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
यास्यामि या pos=v,p=1,n=s,l=lrt
वा वा pos=i
हतः हन् pos=va,g=m,c=1,n=s,f=part