Original

एवं संस्तूयमानस्तु मद्राणामधिपो बली ।हर्षं प्राप तदा वीरो दुरापमकृतात्मभिः ॥ १० ॥

Segmented

एवम् संस्तूयमानः तु मद्राणाम् अधिपो बली हर्षम् प्राप तदा वीरो दुरापम् अकृतात्मभिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
संस्तूयमानः संस्तु pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
मद्राणाम् मद्र pos=n,g=m,c=6,n=p
अधिपो अधिप pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
हर्षम् हर्ष pos=n,g=m,c=2,n=s
प्राप प्राप् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
वीरो वीर pos=n,g=m,c=1,n=s
दुरापम् दुराप pos=a,g=m,c=2,n=s
अकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p