Original

संजय उवाच ।एतच्छ्रुत्वा वचो राज्ञो मद्रराजः प्रतापवान् ।दुर्योधनं तदा राजन्वाक्यमेतदुवाच ह ॥ १ ॥

Segmented

संजय उवाच एतत् श्रुत्वा वचो राज्ञो मद्र-राजः प्रतापवान् दुर्योधनम् तदा राजन् वाक्यम् एतद् उवाच ह

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i