Original

सोऽवाप्य वैरस्य परस्य पारं वृकोदरः प्राह शनैः प्रहस्य ।युधिष्ठिरं केशवसृञ्जयांश्च धनंजयं माद्रवतीसुतौ च ॥ ९ ॥

Segmented

सो ऽवाप्य वैरस्य परस्य पारम् वृकोदरः प्राह शनैः प्रहस्य युधिष्ठिरम् केशव-सृञ्जयान् च धनंजयम् माद्रवती-सुतौ च

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽवाप्य अवाप् pos=vi
वैरस्य वैर pos=n,g=m,c=6,n=s
परस्य पर pos=n,g=m,c=6,n=s
पारम् पार pos=n,g=m,c=2,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
शनैः शनैस् pos=i
प्रहस्य प्रहस् pos=vi
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
केशव केशव pos=n,comp=y
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
माद्रवती माद्रवती pos=n,comp=y
सुतौ सुत pos=n,g=m,c=2,n=d
pos=i