Original

नास्माकं निकृतिर्वह्निर्नाक्षद्यूतं न वञ्चना ।स्वबाहुबलमाश्रित्य प्रबाधामो वयं रिपून् ॥ ८ ॥

Segmented

न नः निकृतिः वह्निः न अक्ष-द्यूतम् न वञ्चना स्व-बाहु-बलम् आश्रित्य प्रबाधामो वयम् रिपून्

Analysis

Word Lemma Parse
pos=i
नः मद् pos=n,g=,c=6,n=p
निकृतिः निकृति pos=n,g=f,c=1,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
pos=i
अक्ष अक्ष pos=n,comp=y
द्यूतम् द्यूत pos=n,g=n,c=1,n=s
pos=i
वञ्चना वञ्चन pos=n,g=f,c=1,n=s
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
प्रबाधामो प्रबाध् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p
रिपून् रिपु pos=n,g=m,c=2,n=p