Original

येऽस्मान्पुरोऽपनृत्यन्त पुनर्गौरिति गौरिति ।तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति ॥ ७ ॥

Segmented

ये ऽस्मान् पुरो ऽपनृत्यन्त पुनः गौः इति गौः इति तान् वयम् प्रतिनृत्यामः पुनः गौः इति गौः इति

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ऽस्मान् मद् pos=n,g=m,c=2,n=p
पुरो पुरस् pos=i
ऽपनृत्यन्त अपनृत् pos=v,p=3,n=p,l=lan
पुनः पुनर् pos=i
गौः गो pos=n,g=,c=1,n=s
इति इति pos=i
गौः गो pos=n,g=,c=1,n=s
इति इति pos=i
तान् तद् pos=n,g=m,c=2,n=p
वयम् मद् pos=n,g=,c=1,n=p
प्रतिनृत्यामः प्रतिनृत् pos=v,p=1,n=p,l=lat
पुनः पुनर् pos=i
गौः गो pos=n,g=,c=1,n=s
इति इति pos=i
गौः गो pos=n,g=,c=1,n=s
इति इति pos=i