Original

तथैव क्रोधसंरक्तो भीमः परबलार्दनः ।पुनरेवाब्रवीद्वाक्यं यत्तच्छृणु नराधिप ॥ ६ ॥

Segmented

तथा एव क्रोध-संरक्तः भीमः पर-बल-अर्दनः पुनः एव अब्रवीत् वाक्यम् यत् तत् शृणु नराधिप

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
क्रोध क्रोध pos=n,comp=y
संरक्तः संरञ्ज् pos=va,g=m,c=1,n=s,f=part
भीमः भीम pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
बल बल pos=n,comp=y
अर्दनः अर्दन pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
नराधिप नराधिप pos=n,g=m,c=8,n=s