Original

गौर्गौरिति पुरा मन्द द्रौपदीमेकवाससम् ।यत्सभायां हसन्नस्मांस्तदा वदसि दुर्मते ।तस्यावहासस्य फलमद्य त्वं समवाप्नुहि ॥ ४ ॥

Segmented

गौः गौः इति पुरा मन्द द्रौपदीम् एक-वाससम् यत् सभायाम् हसन्न् अस्मान् तदा वदसि दुर्मते तस्य अवहासस्य फलम् अद्य त्वम् समवाप्नुहि

Analysis

Word Lemma Parse
गौः गो pos=n,g=,c=1,n=s
गौः गो pos=n,g=,c=1,n=s
इति इति pos=i
पुरा पुरा pos=i
मन्द मन्द pos=a,g=m,c=8,n=s
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
एक एक pos=n,comp=y
वाससम् वासस् pos=n,g=f,c=2,n=s
यत् यत् pos=i
सभायाम् सभा pos=n,g=f,c=7,n=s
हसन्न् हस् pos=va,g=m,c=1,n=s,f=part
अस्मान् मद् pos=n,g=m,c=2,n=p
तदा तदा pos=i
वदसि वद् pos=v,p=2,n=s,l=lat
दुर्मते दुर्मति pos=a,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अवहासस्य अवहास pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
समवाप्नुहि समवाप् pos=v,p=2,n=s,l=lot