Original

ततो दुर्योधनं हत्वा भीमसेनः प्रतापवान् ।पतितं कौरवेन्द्रं तमुपगम्येदमब्रवीत् ॥ ३ ॥

Segmented

ततो दुर्योधनम् हत्वा भीमसेनः प्रतापवान् पतितम् कौरव-इन्द्रम् तम् उपगम्य इदम् अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
कौरव कौरव pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
उपगम्य उपगम् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan