Original

स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य विह्वलाः ।गर्हयिष्यन्ति नो नूनं विधवाः शोककर्शिताः ॥ २३ ॥

Segmented

स्नुषाः च प्रस्नुषाः च एव धृतराष्ट्रस्य विह्वलाः गर्हयिष्यन्ति नो नूनम् विधवाः शोक-कर्शिताः

Analysis

Word Lemma Parse
स्नुषाः स्नुषा pos=n,g=f,c=1,n=p
pos=i
प्रस्नुषाः प्रस्नुषा pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
विह्वलाः विह्वल pos=a,g=f,c=1,n=p
गर्हयिष्यन्ति गर्हय् pos=v,p=3,n=p,l=lrt
नो मद् pos=n,g=,c=2,n=p
नूनम् नूनम् pos=i
विधवाः विधवा pos=n,g=f,c=1,n=p
शोक शोक pos=n,comp=y
कर्शिताः कर्शय् pos=va,g=f,c=1,n=p,f=part