Original

तवापराधादस्माभिर्भ्रातरस्ते महारथाः ।निहता ज्ञातयश्चान्ये दिष्टं मन्ये दुरत्ययम् ॥ २२ ॥

Segmented

ते अपराधतः अस्माभिः भ्रातरः ते महा-रथाः निहता ज्ञातयः च अन्ये दिष्टम् मन्ये दुरत्ययम्

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
अपराधतः अपराध pos=n,g=m,c=5,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
निहता निहन् pos=va,g=m,c=1,n=p,f=part
ज्ञातयः ज्ञाति pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
दिष्टम् दिष्ट pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
दुरत्ययम् दुरत्यय pos=a,g=n,c=2,n=s