Original

घातयित्वा वयस्यांश्च भ्रातॄनथ पितॄंस्तथा ।पुत्रान्पौत्रांस्तथाचार्यांस्ततोऽसि निधनं गतः ॥ २१ ॥

Segmented

घातयित्वा वयस्यान् च भ्रातॄन् अथ पितॄन् तथा पुत्रान् पौत्रान् तथा आचार्यान् ततस् ऽसि निधनम् गतः

Analysis

Word Lemma Parse
घातयित्वा घातय् pos=vi
वयस्यान् वयस्य pos=n,g=m,c=2,n=p
pos=i
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
अथ अथ pos=i
पितॄन् पितृ pos=n,g=m,c=2,n=p
तथा तथा pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
तथा तथा pos=i
आचार्यान् आचार्य pos=n,g=m,c=2,n=p
ततस् ततस् pos=i
ऽसि अस् pos=v,p=2,n=s,l=lat
निधनम् निधन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part