Original

उन्मत्तमिव मातङ्गं सिंहेन विनिपातितम् ।ददृशुर्हृष्टरोमाणः सर्वे ते चापि सोमकाः ॥ २ ॥

Segmented

उन्मत्तम् इव मातङ्गम् सिंहेन विनिपातितम् ददृशुः हृष्ट-रोमन् सर्वे ते च अपि सोमकाः

Analysis

Word Lemma Parse
उन्मत्तम् उन्मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
मातङ्गम् मातंग pos=n,g=m,c=2,n=s
सिंहेन सिंह pos=n,g=m,c=3,n=s
विनिपातितम् विनिपातय् pos=va,g=m,c=2,n=s,f=part
ददृशुः दृश् pos=v,p=3,n=p,l=lit
हृष्ट हृष् pos=va,comp=y,f=part
रोमन् रोमन् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
सोमकाः सोमक pos=n,g=m,c=1,n=p