Original

नूनमेतद्बलवता धात्रादिष्टं महात्मना ।यद्वयं त्वां जिघांसामस्त्वं चास्मान्कुरुसत्तम ॥ १९ ॥

Segmented

नूनम् एतद् बलवता धात्रा आदिष्टम् महात्मना यद् वयम् त्वाम् जिघांसामः त्वम् च अस्मान् कुरु-सत्तम

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
बलवता बलवत् pos=a,g=m,c=3,n=s
धात्रा धातृ pos=n,g=m,c=3,n=s
आदिष्टम् आदिश् pos=va,g=n,c=1,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
यद् यत् pos=i
वयम् मद् pos=n,g=,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
जिघांसामः जिघांस् pos=v,p=1,n=p,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
कुरु कुरु pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s