Original

दृष्ट्वा दुर्योधनं राजा कुन्तीपुत्रस्तथागतम् ।नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥ १८ ॥

Segmented

दृष्ट्वा दुर्योधनम् राजा कुन्ती-पुत्रः तथागतम् नेत्राभ्याम् अश्रु-पृ इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तथागतम् तथागत pos=a,g=m,c=2,n=s
नेत्राभ्याम् नेत्र pos=n,g=n,c=3,n=d
अश्रु अश्रु pos=n,comp=y
पृ पृ pos=va,g=n,c=3,n=d,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan