Original

धार्मिको भीमसेनोऽसावित्याहुस्त्वां पुरा जनाः ।स कस्माद्भीमसेन त्वं राजानमधितिष्ठसि ॥ १७ ॥

Segmented

धार्मिको भीमसेनो असौ इति आहुः त्वा पुरा जनाः स कस्माद् भीमसेन त्वम् राजानम् अधितिष्ठसि

Analysis

Word Lemma Parse
धार्मिको धार्मिक pos=a,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
त्वा त्वद् pos=n,g=,c=2,n=s
पुरा पुरा pos=i
जनाः जन pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
कस्माद् कस्मात् pos=i
भीमसेन भीमसेन pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अधितिष्ठसि अधिष्ठा pos=v,p=2,n=s,l=lat