Original

विध्वस्तोऽयं हतामात्यो हतभ्राता हतप्रजः ।उत्सन्नपिण्डो भ्राता च नैतन्न्याय्यं कृतं त्वया ॥ १६ ॥

Segmented

विध्वस्तो ऽयम् हत-अमात्यः हत-भ्राता हत-प्रजः उत्सन्न-पिण्डः भ्राता च न एतत् न्याय्यम् कृतम् त्वया

Analysis

Word Lemma Parse
विध्वस्तो विध्वंस् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
अमात्यः अमात्य pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
प्रजः प्रजा pos=n,g=m,c=1,n=s
उत्सन्न उत्सद् pos=va,comp=y,f=part
पिण्डः पिण्ड pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
न्याय्यम् न्याय्य pos=a,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s