Original

मा शिरोऽस्य पदा मर्दीर्मा धर्मस्तेऽत्यगान्महान् ।राजा ज्ञातिर्हतश्चायं नैतन्न्याय्यं तवानघ ॥ १५ ॥

Segmented

मा शिरो ऽस्य पदा मर्दीः मा धर्मः ते अत्यगात् महान् राजा ज्ञातिः हतः च अयम् न एतत् न्याय्यम् ते अनघ

Analysis

Word Lemma Parse
मा मा pos=i
शिरो शिरस् pos=n,g=n,c=2,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
पदा पद् pos=n,g=m,c=3,n=s
मर्दीः मृद् pos=v,p=2,n=s,l=lun_unaug
मा मा pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अत्यगात् अतिगा pos=v,p=3,n=s,l=lun
महान् महत् pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
ज्ञातिः ज्ञाति pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
न्याय्यम् न्याय्य pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s